A 975-20(1) Mahābairavapūjāmahādīpaprajvalitapaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 975/20
Title: Mahābairavapūjāmahādīpaprajvalitapaddhati
Dimensions: 25.6 x 11 cm x 111 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 826
Acc No.: NAK 3/724
Remarks: AN?


Reel No. A 975-20 Inventory No. 28803

Title Mahābhairavapūjā mahādīpaprajvālitapaddhati 

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper loose

State complete

Size 25.6 x 11.0 cm

Folios 111

Lines per Folio 7

Foliation figures in the right-hand margin on the verso

Scribe Dhanasiṃha

Date of Copying NS 826

Place of Copying Bhaktapur

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 3/724

Used for edition no

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrī 3 mahāgaṇeśāya namaḥ ||

śrīgurupādukābhyāṃ (2) namaḥ ||

śrī 3 mahābhairavāya namaḥ || ||

yajamānapuṣpabhā(3)jana ||

oṁ adyādi || vākya ||

mānavagotra yajamānasya(4) śrīśrījayabhūpatīndra mallavarmmaṇaḥ

śrīśrīśrī ākāśa(5)mahābhairava prītyarthaṃ mahādīpa prajvālita,

[[vīśvajātrā]] pañcopacā(6)radevārccaṇa nimirtyārtheṃṇa kartuṃ puṣpabhājanaṃ samarppayā(7)mi || ||

śrīsamvarttāmaṇḍalānte kramapadanihitānanda śa(fol. 1v1)kti subhīmā,

sṛṣṭiṃ nyāye catuṣkaṃ, akulakulagataṃ, pañca(2)kañcānya ṣaṭkaṃ ||

catvāro pañcakānyaṃ, punarapi caturaṃ, ta(3)tvato maṇḍaledaṃ,

saṃsṛṣṭaṃ yena tasmai, namati guruvaraṃ bhaira(4)vaṃ śrīkujeśaṃ || || (fols. 1r1-v4)

iti mālatīdaṇḍakaṃ stotraṃ samāptaḥ || || (fol. 17v5)

iti aṣṭāviṃśatikarmma pujā || || (fol. 34r5)

iti paścimadeguli samāptaḥ || || (fol. 37v3)

iti utta(2)radeguli samāptaḥ || || (fol. 50v1-2)

iti catuṣaṣṭhīyoginī valiḥ || || (fol. 67r4)

I(fol. 82v5)ti śivaśakti samarasatvaṃ mahāmāyāstotraṃ samāptaḥ ||   ||

iti śikhāsvacchanda mahābhai(fol. 89r1)ravastotraṃ samāptaḥ || || (fols. 88v7-89r1)

End

svāna mālakvastāṃ (6) biya || ||

astra mantrana vali thvaya ||

valiṃ, dīpaṃ visarjja(7)na yāya ||

[[ visarjjana stutiḥ ||

utpattisthitisaṃhāra tvameva sarvva dehināṃ,

tejasāpūritaṃ viśvaṃ dīpānala namostute || ]] ||

devayā agrasaṃ vali visarjjana yāya || ||

(fol. 111r1) nośiya ||

vali bhokaruya || ||

sākṣi thāya || || (fols.110v5-111r1)

Colophon

iti (2) śrīśrīśrīmahābhairvapūjā mahādīpa prajvālita, parddha(3)ti samāptaḥ ||   ||   ||

śrīśrījayabhūpatīndra mallade(4)vasana dayakā juro ||

śubhaṃ bhavatu sarvvadā || || (5)

samvat 826 caitra, kṛṣṇa, ṣaṣṭhikunhu, ādityavāraku(6)hnu saṃpūrṇṇa dina ||  ||

mahādīpa prajvālitayātaṃ thva sā(7)phula dayakā || ||

likhitaṃ vidyāpīṭhayā, dhanasiṃha || śubha || (fol. 111r1-7)

Microfilm Details

Reel No. A 975/20

Date of Filming 07-01-1985

Exposures 111

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 16-11-2004

Bibliography