A 975-20(1) Mahābairavapūjāmahādīpaprajvalitapaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 975/20
Title: Mahābairavapūjāmahādīpaprajvalitapaddhati
Dimensions: 25.6 x 11 cm x 111 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 826
Acc No.: NAK 3/724
Remarks: AN?
Reel No. A 975-20 Inventory No. 28803
Title Mahābhairavapūjā mahādīpaprajvālitapaddhati
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper loose
State complete
Size 25.6 x 11.0 cm
Folios 111
Lines per Folio 7
Foliation figures in the right-hand margin on the verso
Scribe Dhanasiṃha
Date of Copying NS 826
Place of Copying Bhaktapur
King Bhūpatīndra Malla
Place of Deposit NAK
Accession No. 3/724
Used for edition no
Manuscript Features
Excerpts
Beginning
❖ oṁ namaḥ śrī 3 mahāgaṇeśāya namaḥ ||
śrīgurupādukābhyāṃ (2) namaḥ ||
śrī 3 mahābhairavāya namaḥ || ||
yajamānapuṣpabhā(3)jana ||
oṁ adyādi || vākya ||
mānavagotra yajamānasya(4) śrīśrījayabhūpatīndra mallavarmmaṇaḥ
śrīśrīśrī ākāśa(5)mahābhairava prītyarthaṃ mahādīpa prajvālita,
[[vīśvajātrā]] pañcopacā(6)radevārccaṇa nimirtyārtheṃṇa kartuṃ puṣpabhājanaṃ samarppayā(7)mi || ||
śrīsamvarttāmaṇḍalānte kramapadanihitānanda śa(fol. 1v1)kti subhīmā,
sṛṣṭiṃ nyāye catuṣkaṃ, akulakulagataṃ, pañca(2)kañcānya ṣaṭkaṃ ||
catvāro pañcakānyaṃ, punarapi caturaṃ, ta(3)tvato maṇḍaledaṃ,
saṃsṛṣṭaṃ yena tasmai, namati guruvaraṃ bhaira(4)vaṃ śrīkujeśaṃ || || (fols. 1r1-v4)
iti mālatīdaṇḍakaṃ stotraṃ samāptaḥ || || (fol. 17v5)
iti aṣṭāviṃśatikarmma pujā || || (fol. 34r5)
iti paścimadeguli samāptaḥ || || (fol. 37v3)
iti utta(2)radeguli samāptaḥ || || (fol. 50v1-2)
iti catuṣaṣṭhīyoginī valiḥ || || (fol. 67r4)
I(fol. 82v5)ti śivaśakti samarasatvaṃ mahāmāyāstotraṃ samāptaḥ || ||
iti śikhāsvacchanda mahābhai(fol. 89r1)ravastotraṃ samāptaḥ || || (fols. 88v7-89r1)
End
svāna mālakvastāṃ (6) biya || ||
astra mantrana vali thvaya ||
valiṃ, dīpaṃ visarjja(7)na yāya ||
[[ visarjjana stutiḥ ||
utpattisthitisaṃhāra tvameva sarvva dehināṃ,
tejasāpūritaṃ viśvaṃ dīpānala namostute || ]] ||
devayā agrasaṃ vali visarjjana yāya || ||
(fol. 111r1) nośiya ||
vali bhokaruya || ||
sākṣi thāya || || (fols.110v5-111r1)
Colophon
iti (2) śrīśrīśrīmahābhairvapūjā mahādīpa prajvālita, parddha(3)ti samāptaḥ || || ||
śrīśrījayabhūpatīndra mallade(4)vasana dayakā juro ||
śubhaṃ bhavatu sarvvadā || || (5)
samvat 826 caitra, kṛṣṇa, ṣaṣṭhikunhu, ādityavāraku(6)hnu saṃpūrṇṇa dina || ||
mahādīpa prajvālitayātaṃ thva sā(7)phula dayakā || ||
likhitaṃ vidyāpīṭhayā, dhanasiṃha || śubha || (fol. 111r1-7)
Microfilm Details
Reel No. A 975/20
Date of Filming 07-01-1985
Exposures 111
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/RS
Date 16-11-2004
Bibliography